Declension table of ?lāṣayitavyā

Deva

FeminineSingularDualPlural
Nominativelāṣayitavyā lāṣayitavye lāṣayitavyāḥ
Vocativelāṣayitavye lāṣayitavye lāṣayitavyāḥ
Accusativelāṣayitavyām lāṣayitavye lāṣayitavyāḥ
Instrumentallāṣayitavyayā lāṣayitavyābhyām lāṣayitavyābhiḥ
Dativelāṣayitavyāyai lāṣayitavyābhyām lāṣayitavyābhyaḥ
Ablativelāṣayitavyāyāḥ lāṣayitavyābhyām lāṣayitavyābhyaḥ
Genitivelāṣayitavyāyāḥ lāṣayitavyayoḥ lāṣayitavyānām
Locativelāṣayitavyāyām lāṣayitavyayoḥ lāṣayitavyāsu

Adverb -lāṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria