Declension table of ?laṣitavyā

Deva

FeminineSingularDualPlural
Nominativelaṣitavyā laṣitavye laṣitavyāḥ
Vocativelaṣitavye laṣitavye laṣitavyāḥ
Accusativelaṣitavyām laṣitavye laṣitavyāḥ
Instrumentallaṣitavyayā laṣitavyābhyām laṣitavyābhiḥ
Dativelaṣitavyāyai laṣitavyābhyām laṣitavyābhyaḥ
Ablativelaṣitavyāyāḥ laṣitavyābhyām laṣitavyābhyaḥ
Genitivelaṣitavyāyāḥ laṣitavyayoḥ laṣitavyānām
Locativelaṣitavyāyām laṣitavyayoḥ laṣitavyāsu

Adverb -laṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria