Declension table of ?lilaṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelilaṣiṣyamāṇā lilaṣiṣyamāṇe lilaṣiṣyamāṇāḥ
Vocativelilaṣiṣyamāṇe lilaṣiṣyamāṇe lilaṣiṣyamāṇāḥ
Accusativelilaṣiṣyamāṇām lilaṣiṣyamāṇe lilaṣiṣyamāṇāḥ
Instrumentallilaṣiṣyamāṇayā lilaṣiṣyamāṇābhyām lilaṣiṣyamāṇābhiḥ
Dativelilaṣiṣyamāṇāyai lilaṣiṣyamāṇābhyām lilaṣiṣyamāṇābhyaḥ
Ablativelilaṣiṣyamāṇāyāḥ lilaṣiṣyamāṇābhyām lilaṣiṣyamāṇābhyaḥ
Genitivelilaṣiṣyamāṇāyāḥ lilaṣiṣyamāṇayoḥ lilaṣiṣyamāṇānām
Locativelilaṣiṣyamāṇāyām lilaṣiṣyamāṇayoḥ lilaṣiṣyamāṇāsu

Adverb -lilaṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria