Declension table of ?lāṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣyamāṇaḥ | lāṣyamāṇau | lāṣyamāṇāḥ |
Vocative | lāṣyamāṇa | lāṣyamāṇau | lāṣyamāṇāḥ |
Accusative | lāṣyamāṇam | lāṣyamāṇau | lāṣyamāṇān |
Instrumental | lāṣyamāṇena | lāṣyamāṇābhyām | lāṣyamāṇaiḥ lāṣyamāṇebhiḥ |
Dative | lāṣyamāṇāya | lāṣyamāṇābhyām | lāṣyamāṇebhyaḥ |
Ablative | lāṣyamāṇāt | lāṣyamāṇābhyām | lāṣyamāṇebhyaḥ |
Genitive | lāṣyamāṇasya | lāṣyamāṇayoḥ | lāṣyamāṇānām |
Locative | lāṣyamāṇe | lāṣyamāṇayoḥ | lāṣyamāṇeṣu |