Declension table of ?lāṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelāṣyamāṇaḥ lāṣyamāṇau lāṣyamāṇāḥ
Vocativelāṣyamāṇa lāṣyamāṇau lāṣyamāṇāḥ
Accusativelāṣyamāṇam lāṣyamāṇau lāṣyamāṇān
Instrumentallāṣyamāṇena lāṣyamāṇābhyām lāṣyamāṇaiḥ lāṣyamāṇebhiḥ
Dativelāṣyamāṇāya lāṣyamāṇābhyām lāṣyamāṇebhyaḥ
Ablativelāṣyamāṇāt lāṣyamāṇābhyām lāṣyamāṇebhyaḥ
Genitivelāṣyamāṇasya lāṣyamāṇayoḥ lāṣyamāṇānām
Locativelāṣyamāṇe lāṣyamāṇayoḥ lāṣyamāṇeṣu

Compound lāṣyamāṇa -

Adverb -lāṣyamāṇam -lāṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria