Declension table of ?lāṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣaṇīyaḥ | lāṣaṇīyau | lāṣaṇīyāḥ |
Vocative | lāṣaṇīya | lāṣaṇīyau | lāṣaṇīyāḥ |
Accusative | lāṣaṇīyam | lāṣaṇīyau | lāṣaṇīyān |
Instrumental | lāṣaṇīyena | lāṣaṇīyābhyām | lāṣaṇīyaiḥ lāṣaṇīyebhiḥ |
Dative | lāṣaṇīyāya | lāṣaṇīyābhyām | lāṣaṇīyebhyaḥ |
Ablative | lāṣaṇīyāt | lāṣaṇīyābhyām | lāṣaṇīyebhyaḥ |
Genitive | lāṣaṇīyasya | lāṣaṇīyayoḥ | lāṣaṇīyānām |
Locative | lāṣaṇīye | lāṣaṇīyayoḥ | lāṣaṇīyeṣu |