Declension table of ?lāṣayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣayantī | lāṣayantyau | lāṣayantyaḥ |
Vocative | lāṣayanti | lāṣayantyau | lāṣayantyaḥ |
Accusative | lāṣayantīm | lāṣayantyau | lāṣayantīḥ |
Instrumental | lāṣayantyā | lāṣayantībhyām | lāṣayantībhiḥ |
Dative | lāṣayantyai | lāṣayantībhyām | lāṣayantībhyaḥ |
Ablative | lāṣayantyāḥ | lāṣayantībhyām | lāṣayantībhyaḥ |
Genitive | lāṣayantyāḥ | lāṣayantyoḥ | lāṣayantīnām |
Locative | lāṣayantyām | lāṣayantyoḥ | lāṣayantīṣu |