Declension table of ?lāṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣaṇīyam | lāṣaṇīye | lāṣaṇīyāni |
Vocative | lāṣaṇīya | lāṣaṇīye | lāṣaṇīyāni |
Accusative | lāṣaṇīyam | lāṣaṇīye | lāṣaṇīyāni |
Instrumental | lāṣaṇīyena | lāṣaṇīyābhyām | lāṣaṇīyaiḥ |
Dative | lāṣaṇīyāya | lāṣaṇīyābhyām | lāṣaṇīyebhyaḥ |
Ablative | lāṣaṇīyāt | lāṣaṇīyābhyām | lāṣaṇīyebhyaḥ |
Genitive | lāṣaṇīyasya | lāṣaṇīyayoḥ | lāṣaṇīyānām |
Locative | lāṣaṇīye | lāṣaṇīyayoḥ | lāṣaṇīyeṣu |