Declension table of ?lāṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣitā | lāṣite | lāṣitāḥ |
Vocative | lāṣite | lāṣite | lāṣitāḥ |
Accusative | lāṣitām | lāṣite | lāṣitāḥ |
Instrumental | lāṣitayā | lāṣitābhyām | lāṣitābhiḥ |
Dative | lāṣitāyai | lāṣitābhyām | lāṣitābhyaḥ |
Ablative | lāṣitāyāḥ | lāṣitābhyām | lāṣitābhyaḥ |
Genitive | lāṣitāyāḥ | lāṣitayoḥ | lāṣitānām |
Locative | lāṣitāyām | lāṣitayoḥ | lāṣitāsu |