Declension table of ?lilaṣiṣitavat

Deva

NeuterSingularDualPlural
Nominativelilaṣiṣitavat lilaṣiṣitavantī lilaṣiṣitavatī lilaṣiṣitavanti
Vocativelilaṣiṣitavat lilaṣiṣitavantī lilaṣiṣitavatī lilaṣiṣitavanti
Accusativelilaṣiṣitavat lilaṣiṣitavantī lilaṣiṣitavatī lilaṣiṣitavanti
Instrumentallilaṣiṣitavatā lilaṣiṣitavadbhyām lilaṣiṣitavadbhiḥ
Dativelilaṣiṣitavate lilaṣiṣitavadbhyām lilaṣiṣitavadbhyaḥ
Ablativelilaṣiṣitavataḥ lilaṣiṣitavadbhyām lilaṣiṣitavadbhyaḥ
Genitivelilaṣiṣitavataḥ lilaṣiṣitavatoḥ lilaṣiṣitavatām
Locativelilaṣiṣitavati lilaṣiṣitavatoḥ lilaṣiṣitavatsu

Adverb -lilaṣiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria