Declension table of ?lālaṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lālaṣyamāṇaḥ | lālaṣyamāṇau | lālaṣyamāṇāḥ |
Vocative | lālaṣyamāṇa | lālaṣyamāṇau | lālaṣyamāṇāḥ |
Accusative | lālaṣyamāṇam | lālaṣyamāṇau | lālaṣyamāṇān |
Instrumental | lālaṣyamāṇena | lālaṣyamāṇābhyām | lālaṣyamāṇaiḥ lālaṣyamāṇebhiḥ |
Dative | lālaṣyamāṇāya | lālaṣyamāṇābhyām | lālaṣyamāṇebhyaḥ |
Ablative | lālaṣyamāṇāt | lālaṣyamāṇābhyām | lālaṣyamāṇebhyaḥ |
Genitive | lālaṣyamāṇasya | lālaṣyamāṇayoḥ | lālaṣyamāṇānām |
Locative | lālaṣyamāṇe | lālaṣyamāṇayoḥ | lālaṣyamāṇeṣu |