Declension table of ?lāṣayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣayiṣyantī | lāṣayiṣyantyau | lāṣayiṣyantyaḥ |
Vocative | lāṣayiṣyanti | lāṣayiṣyantyau | lāṣayiṣyantyaḥ |
Accusative | lāṣayiṣyantīm | lāṣayiṣyantyau | lāṣayiṣyantīḥ |
Instrumental | lāṣayiṣyantyā | lāṣayiṣyantībhyām | lāṣayiṣyantībhiḥ |
Dative | lāṣayiṣyantyai | lāṣayiṣyantībhyām | lāṣayiṣyantībhyaḥ |
Ablative | lāṣayiṣyantyāḥ | lāṣayiṣyantībhyām | lāṣayiṣyantībhyaḥ |
Genitive | lāṣayiṣyantyāḥ | lāṣayiṣyantyoḥ | lāṣayiṣyantīnām |
Locative | lāṣayiṣyantyām | lāṣayiṣyantyoḥ | lāṣayiṣyantīṣu |