Conjugation tables of dviṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdveṣmi dviṣvaḥ dviṣmaḥ
Seconddvekṣi dviṣṭhaḥ dviṣṭha
Thirddveṣṭi dviṣṭaḥ dviṣanti


MiddleSingularDualPlural
Firstdviṣe dviṣvahe dviṣmahe
Seconddvikṣe dviṣāthe dviḍḍhve
Thirddviṣṭe dviṣāte dviṣate


PassiveSingularDualPlural
Firstdviṣye dviṣyāvahe dviṣyāmahe
Seconddviṣyase dviṣyethe dviṣyadhve
Thirddviṣyate dviṣyete dviṣyante


Imperfect

ActiveSingularDualPlural
Firstadveṣam adviṣva adviṣma
Secondadveṭ adviṣṭam adviṣṭa
Thirdadveṭ adviṣṭām adviṣan


MiddleSingularDualPlural
Firstadviṣi adviṣvahi adviṣmahi
Secondadviṣṭhāḥ adviṣāthām adviḍḍhvam
Thirdadviṣṭa adviṣātām adviṣata


PassiveSingularDualPlural
Firstadviṣye adviṣyāvahi adviṣyāmahi
Secondadviṣyathāḥ adviṣyethām adviṣyadhvam
Thirdadviṣyata adviṣyetām adviṣyanta


Optative

ActiveSingularDualPlural
Firstdviṣyām dviṣyāva dviṣyāma
Seconddviṣyāḥ dviṣyātam dviṣyāta
Thirddviṣyāt dviṣyātām dviṣyuḥ


MiddleSingularDualPlural
Firstdviṣīya dviṣīvahi dviṣīmahi
Seconddviṣīthāḥ dviṣīyāthām dviṣīdhvam
Thirddviṣīta dviṣīyātām dviṣīran


PassiveSingularDualPlural
Firstdviṣyeya dviṣyevahi dviṣyemahi
Seconddviṣyethāḥ dviṣyeyāthām dviṣyedhvam
Thirddviṣyeta dviṣyeyātām dviṣyeran


Imperative

ActiveSingularDualPlural
Firstdveṣāṇi dveṣāva dveṣāma
Seconddviḍḍhi dviṣṭam dviṣṭa
Thirddveṣṭu dviṣṭām dviṣantu


MiddleSingularDualPlural
Firstdviṣai dviṣāvahai dviṣāmahai
Seconddvikṣva dviṣāthām dviḍḍhvam
Thirddviṣṭām dviṣātām dviṣatām


PassiveSingularDualPlural
Firstdviṣyai dviṣyāvahai dviṣyāmahai
Seconddviṣyasva dviṣyethām dviṣyadhvam
Thirddviṣyatām dviṣyetām dviṣyantām


Future

ActiveSingularDualPlural
Firstdvekṣyāmi dvekṣyāvaḥ dvekṣyāmaḥ
Seconddvekṣyasi dvekṣyathaḥ dvekṣyatha
Thirddvekṣyati dvekṣyataḥ dvekṣyanti


MiddleSingularDualPlural
Firstdvekṣye dvekṣyāvahe dvekṣyāmahe
Seconddvekṣyase dvekṣyethe dvekṣyadhve
Thirddvekṣyate dvekṣyete dvekṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdveṣṭāsmi dveṣṭāsvaḥ dveṣṭāsmaḥ
Seconddveṣṭāsi dveṣṭāsthaḥ dveṣṭāstha
Thirddveṣṭā dveṣṭārau dveṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstdidveṣa didviṣiva didviṣima
Seconddidveṣitha didviṣathuḥ didviṣa
Thirddidveṣa didviṣatuḥ didviṣuḥ


MiddleSingularDualPlural
Firstdidviṣe didviṣivahe didviṣimahe
Seconddidviṣiṣe didviṣāthe didviṣidhve
Thirddidviṣe didviṣāte didviṣire


Aorist

ActiveSingularDualPlural
Firstadvikṣam advikṣāva advikṣāma
Secondadvikṣaḥ advikṣatam advikṣata
Thirdadvikṣat advikṣatām advikṣan


MiddleSingularDualPlural
Firstadvikṣi advikṣāvahi advikṣāmahi
Secondadvikṣathāḥ advikṣāthām advikṣadhvam
Thirdadvikṣata advikṣātām advikṣanta


PassiveSingularDualPlural
First
Second
Thirdadveṣi


Benedictive

ActiveSingularDualPlural
Firstdviṣyāsam dviṣyāsva dviṣyāsma
Seconddviṣyāḥ dviṣyāstam dviṣyāsta
Thirddviṣyāt dviṣyāstām dviṣyāsuḥ

Participles

Past Passive Participle
dviṣṭa m. n. dviṣṭā f.

Past Active Participle
dviṣṭavat m. n. dviṣṭavatī f.

Present Active Participle
dviṣat m. n. dviṣatī f.

Present Middle Participle
dviṣāṇa m. n. dviṣāṇā f.

Present Passive Participle
dviṣyamāṇa m. n. dviṣyamāṇā f.

Future Active Participle
dvekṣyat m. n. dvekṣyantī f.

Future Middle Participle
dvekṣyamāṇa m. n. dvekṣyamāṇā f.

Future Passive Participle
dveṣṭavya m. n. dveṣṭavyā f.

Future Passive Participle
dveṣya m. n. dveṣyā f.

Future Passive Participle
dveṣaṇīya m. n. dveṣaṇīyā f.

Perfect Active Participle
didviṣvas m. n. didviṣuṣī f.

Perfect Middle Participle
didviṣāṇa m. n. didviṣāṇā f.

Indeclinable forms

Infinitive
dveṣṭum

Absolutive
dviṣṭvā

Absolutive
-dviṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdveṣayāmi dveṣayāvaḥ dveṣayāmaḥ
Seconddveṣayasi dveṣayathaḥ dveṣayatha
Thirddveṣayati dveṣayataḥ dveṣayanti


MiddleSingularDualPlural
Firstdveṣaye dveṣayāvahe dveṣayāmahe
Seconddveṣayase dveṣayethe dveṣayadhve
Thirddveṣayate dveṣayete dveṣayante


PassiveSingularDualPlural
Firstdveṣye dveṣyāvahe dveṣyāmahe
Seconddveṣyase dveṣyethe dveṣyadhve
Thirddveṣyate dveṣyete dveṣyante


Imperfect

ActiveSingularDualPlural
Firstadveṣayam adveṣayāva adveṣayāma
Secondadveṣayaḥ adveṣayatam adveṣayata
Thirdadveṣayat adveṣayatām adveṣayan


MiddleSingularDualPlural
Firstadveṣaye adveṣayāvahi adveṣayāmahi
Secondadveṣayathāḥ adveṣayethām adveṣayadhvam
Thirdadveṣayata adveṣayetām adveṣayanta


PassiveSingularDualPlural
Firstadveṣye adveṣyāvahi adveṣyāmahi
Secondadveṣyathāḥ adveṣyethām adveṣyadhvam
Thirdadveṣyata adveṣyetām adveṣyanta


Optative

ActiveSingularDualPlural
Firstdveṣayeyam dveṣayeva dveṣayema
Seconddveṣayeḥ dveṣayetam dveṣayeta
Thirddveṣayet dveṣayetām dveṣayeyuḥ


MiddleSingularDualPlural
Firstdveṣayeya dveṣayevahi dveṣayemahi
Seconddveṣayethāḥ dveṣayeyāthām dveṣayedhvam
Thirddveṣayeta dveṣayeyātām dveṣayeran


PassiveSingularDualPlural
Firstdveṣyeya dveṣyevahi dveṣyemahi
Seconddveṣyethāḥ dveṣyeyāthām dveṣyedhvam
Thirddveṣyeta dveṣyeyātām dveṣyeran


Imperative

ActiveSingularDualPlural
Firstdveṣayāṇi dveṣayāva dveṣayāma
Seconddveṣaya dveṣayatam dveṣayata
Thirddveṣayatu dveṣayatām dveṣayantu


MiddleSingularDualPlural
Firstdveṣayai dveṣayāvahai dveṣayāmahai
Seconddveṣayasva dveṣayethām dveṣayadhvam
Thirddveṣayatām dveṣayetām dveṣayantām


PassiveSingularDualPlural
Firstdveṣyai dveṣyāvahai dveṣyāmahai
Seconddveṣyasva dveṣyethām dveṣyadhvam
Thirddveṣyatām dveṣyetām dveṣyantām


Future

ActiveSingularDualPlural
Firstdveṣayiṣyāmi dveṣayiṣyāvaḥ dveṣayiṣyāmaḥ
Seconddveṣayiṣyasi dveṣayiṣyathaḥ dveṣayiṣyatha
Thirddveṣayiṣyati dveṣayiṣyataḥ dveṣayiṣyanti


MiddleSingularDualPlural
Firstdveṣayiṣye dveṣayiṣyāvahe dveṣayiṣyāmahe
Seconddveṣayiṣyase dveṣayiṣyethe dveṣayiṣyadhve
Thirddveṣayiṣyate dveṣayiṣyete dveṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdveṣayitāsmi dveṣayitāsvaḥ dveṣayitāsmaḥ
Seconddveṣayitāsi dveṣayitāsthaḥ dveṣayitāstha
Thirddveṣayitā dveṣayitārau dveṣayitāraḥ

Participles

Past Passive Participle
dveṣita m. n. dveṣitā f.

Past Active Participle
dveṣitavat m. n. dveṣitavatī f.

Present Active Participle
dveṣayat m. n. dveṣayantī f.

Present Middle Participle
dveṣayamāṇa m. n. dveṣayamāṇā f.

Present Passive Participle
dveṣyamāṇa m. n. dveṣyamāṇā f.

Future Active Participle
dveṣayiṣyat m. n. dveṣayiṣyantī f.

Future Middle Participle
dveṣayiṣyamāṇa m. n. dveṣayiṣyamāṇā f.

Future Passive Participle
dveṣya m. n. dveṣyā f.

Future Passive Participle
dveṣaṇīya m. n. dveṣaṇīyā f.

Future Passive Participle
dveṣayitavya m. n. dveṣayitavyā f.

Indeclinable forms

Infinitive
dveṣayitum

Absolutive
dveṣayitvā

Absolutive
-dveṣya

Periphrastic Perfect
dveṣayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstdedveṣmi dedviṣīmi dedviṣvaḥ dedviṣmaḥ
Seconddedvekṣi dedviṣīṣi dedviṣṭhaḥ dedviṣṭha
Thirddedveṣṭi dedviṣīti dedviṣṭaḥ dedviṣati


Imperfect

ActiveSingularDualPlural
Firstadedveṣam adedviṣva adedviṣma
Secondadedveṭ adedviṣīḥ adedviṣṭam adedviṣṭa
Thirdadedveṭ adedviṣīt adedviṣṭām adedveṣuḥ


Optative

ActiveSingularDualPlural
Firstdedviṣyām dedviṣyāva dedviṣyāma
Seconddedviṣyāḥ dedviṣyātam dedviṣyāta
Thirddedviṣyāt dedviṣyātām dedviṣyuḥ


Imperative

ActiveSingularDualPlural
Firstdedveṣāṇi dedveṣāva dedveṣāma
Seconddedviḍḍhi dedviṣṭam dedviṣṭa
Thirddedveṣṭu dedviṣītu dedviṣṭām dedviṣatu

Participles

Present Active Participle
dedviṣat m. n. dedviṣatī f.

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstdidvikṣāmi didvikṣāvaḥ didvikṣāmaḥ
Seconddidvikṣasi didvikṣathaḥ didvikṣatha
Thirddidvikṣati didvikṣataḥ didvikṣanti


MiddleSingularDualPlural
Firstdidvikṣe didvikṣāvahe didvikṣāmahe
Seconddidvikṣase didvikṣethe didvikṣadhve
Thirddidvikṣate didvikṣete didvikṣante


PassiveSingularDualPlural
Firstdidvikṣye didvikṣyāvahe didvikṣyāmahe
Seconddidvikṣyase didvikṣyethe didvikṣyadhve
Thirddidvikṣyate didvikṣyete didvikṣyante


Imperfect

ActiveSingularDualPlural
Firstadidvikṣam adidvikṣāva adidvikṣāma
Secondadidvikṣaḥ adidvikṣatam adidvikṣata
Thirdadidvikṣat adidvikṣatām adidvikṣan


MiddleSingularDualPlural
Firstadidvikṣe adidvikṣāvahi adidvikṣāmahi
Secondadidvikṣathāḥ adidvikṣethām adidvikṣadhvam
Thirdadidvikṣata adidvikṣetām adidvikṣanta


PassiveSingularDualPlural
Firstadidvikṣye adidvikṣyāvahi adidvikṣyāmahi
Secondadidvikṣyathāḥ adidvikṣyethām adidvikṣyadhvam
Thirdadidvikṣyata adidvikṣyetām adidvikṣyanta


Optative

ActiveSingularDualPlural
Firstdidvikṣeyam didvikṣeva didvikṣema
Seconddidvikṣeḥ didvikṣetam didvikṣeta
Thirddidvikṣet didvikṣetām didvikṣeyuḥ


MiddleSingularDualPlural
Firstdidvikṣeya didvikṣevahi didvikṣemahi
Seconddidvikṣethāḥ didvikṣeyāthām didvikṣedhvam
Thirddidvikṣeta didvikṣeyātām didvikṣeran


PassiveSingularDualPlural
Firstdidvikṣyeya didvikṣyevahi didvikṣyemahi
Seconddidvikṣyethāḥ didvikṣyeyāthām didvikṣyedhvam
Thirddidvikṣyeta didvikṣyeyātām didvikṣyeran


Imperative

ActiveSingularDualPlural
Firstdidvikṣāṇi didvikṣāva didvikṣāma
Seconddidvikṣa didvikṣatam didvikṣata
Thirddidvikṣatu didvikṣatām didvikṣantu


MiddleSingularDualPlural
Firstdidvikṣai didvikṣāvahai didvikṣāmahai
Seconddidvikṣasva didvikṣethām didvikṣadhvam
Thirddidvikṣatām didvikṣetām didvikṣantām


PassiveSingularDualPlural
Firstdidvikṣyai didvikṣyāvahai didvikṣyāmahai
Seconddidvikṣyasva didvikṣyethām didvikṣyadhvam
Thirddidvikṣyatām didvikṣyetām didvikṣyantām


Future

ActiveSingularDualPlural
Firstdidvikṣyāmi didvikṣyāvaḥ didvikṣyāmaḥ
Seconddidvikṣyasi didvikṣyathaḥ didvikṣyatha
Thirddidvikṣyati didvikṣyataḥ didvikṣyanti


MiddleSingularDualPlural
Firstdidvikṣye didvikṣyāvahe didvikṣyāmahe
Seconddidvikṣyase didvikṣyethe didvikṣyadhve
Thirddidvikṣyate didvikṣyete didvikṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdidvikṣitāsmi didvikṣitāsvaḥ didvikṣitāsmaḥ
Seconddidvikṣitāsi didvikṣitāsthaḥ didvikṣitāstha
Thirddidvikṣitā didvikṣitārau didvikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdididvikṣa dididvikṣiva dididvikṣima
Seconddididvikṣitha dididvikṣathuḥ dididvikṣa
Thirddididvikṣa dididvikṣatuḥ dididvikṣuḥ


MiddleSingularDualPlural
Firstdididvikṣe dididvikṣivahe dididvikṣimahe
Seconddididvikṣiṣe dididvikṣāthe dididvikṣidhve
Thirddididvikṣe dididvikṣāte dididvikṣire

Participles

Past Passive Participle
didvikṣita m. n. didvikṣitā f.

Past Active Participle
didvikṣitavat m. n. didvikṣitavatī f.

Present Active Participle
didvikṣat m. n. didvikṣantī f.

Present Middle Participle
didvikṣamāṇa m. n. didvikṣamāṇā f.

Present Passive Participle
didvikṣyamāṇa m. n. didvikṣyamāṇā f.

Future Active Participle
didvikṣyat m. n. didvikṣyantī f.

Future Passive Participle
didvikṣaṇīya m. n. didvikṣaṇīyā f.

Future Passive Participle
didvikṣya m. n. didvikṣyā f.

Future Passive Participle
didvikṣitavya m. n. didvikṣitavyā f.

Perfect Active Participle
dididvikṣvas m. n. dididvikṣuṣī f.

Perfect Middle Participle
dididvikṣāṇa m. n. dididvikṣāṇā f.

Indeclinable forms

Infinitive
didvikṣitum

Absolutive
didvikṣitvā

Absolutive
-didvikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria