Declension table of ?dveṣitavat

Deva

NeuterSingularDualPlural
Nominativedveṣitavat dveṣitavantī dveṣitavatī dveṣitavanti
Vocativedveṣitavat dveṣitavantī dveṣitavatī dveṣitavanti
Accusativedveṣitavat dveṣitavantī dveṣitavatī dveṣitavanti
Instrumentaldveṣitavatā dveṣitavadbhyām dveṣitavadbhiḥ
Dativedveṣitavate dveṣitavadbhyām dveṣitavadbhyaḥ
Ablativedveṣitavataḥ dveṣitavadbhyām dveṣitavadbhyaḥ
Genitivedveṣitavataḥ dveṣitavatoḥ dveṣitavatām
Locativedveṣitavati dveṣitavatoḥ dveṣitavatsu

Adverb -dveṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria