Declension table of ?dveṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedveṣaṇīyam dveṣaṇīye dveṣaṇīyāni
Vocativedveṣaṇīya dveṣaṇīye dveṣaṇīyāni
Accusativedveṣaṇīyam dveṣaṇīye dveṣaṇīyāni
Instrumentaldveṣaṇīyena dveṣaṇīyābhyām dveṣaṇīyaiḥ
Dativedveṣaṇīyāya dveṣaṇīyābhyām dveṣaṇīyebhyaḥ
Ablativedveṣaṇīyāt dveṣaṇīyābhyām dveṣaṇīyebhyaḥ
Genitivedveṣaṇīyasya dveṣaṇīyayoḥ dveṣaṇīyānām
Locativedveṣaṇīye dveṣaṇīyayoḥ dveṣaṇīyeṣu

Compound dveṣaṇīya -

Adverb -dveṣaṇīyam -dveṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria