Declension table of ?dviṣṭavat

Deva

NeuterSingularDualPlural
Nominativedviṣṭavat dviṣṭavantī dviṣṭavatī dviṣṭavanti
Vocativedviṣṭavat dviṣṭavantī dviṣṭavatī dviṣṭavanti
Accusativedviṣṭavat dviṣṭavantī dviṣṭavatī dviṣṭavanti
Instrumentaldviṣṭavatā dviṣṭavadbhyām dviṣṭavadbhiḥ
Dativedviṣṭavate dviṣṭavadbhyām dviṣṭavadbhyaḥ
Ablativedviṣṭavataḥ dviṣṭavadbhyām dviṣṭavadbhyaḥ
Genitivedviṣṭavataḥ dviṣṭavatoḥ dviṣṭavatām
Locativedviṣṭavati dviṣṭavatoḥ dviṣṭavatsu

Adverb -dviṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria