Declension table of ?dveṣayat

Deva

MasculineSingularDualPlural
Nominativedveṣayan dveṣayantau dveṣayantaḥ
Vocativedveṣayan dveṣayantau dveṣayantaḥ
Accusativedveṣayantam dveṣayantau dveṣayataḥ
Instrumentaldveṣayatā dveṣayadbhyām dveṣayadbhiḥ
Dativedveṣayate dveṣayadbhyām dveṣayadbhyaḥ
Ablativedveṣayataḥ dveṣayadbhyām dveṣayadbhyaḥ
Genitivedveṣayataḥ dveṣayatoḥ dveṣayatām
Locativedveṣayati dveṣayatoḥ dveṣayatsu

Compound dveṣayat -

Adverb -dveṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria