Declension table of ?dvekṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedvekṣyamāṇā dvekṣyamāṇe dvekṣyamāṇāḥ
Vocativedvekṣyamāṇe dvekṣyamāṇe dvekṣyamāṇāḥ
Accusativedvekṣyamāṇām dvekṣyamāṇe dvekṣyamāṇāḥ
Instrumentaldvekṣyamāṇayā dvekṣyamāṇābhyām dvekṣyamāṇābhiḥ
Dativedvekṣyamāṇāyai dvekṣyamāṇābhyām dvekṣyamāṇābhyaḥ
Ablativedvekṣyamāṇāyāḥ dvekṣyamāṇābhyām dvekṣyamāṇābhyaḥ
Genitivedvekṣyamāṇāyāḥ dvekṣyamāṇayoḥ dvekṣyamāṇānām
Locativedvekṣyamāṇāyām dvekṣyamāṇayoḥ dvekṣyamāṇāsu

Adverb -dvekṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria