Declension table of ?dveṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativedveṣayamāṇam dveṣayamāṇe dveṣayamāṇāni
Vocativedveṣayamāṇa dveṣayamāṇe dveṣayamāṇāni
Accusativedveṣayamāṇam dveṣayamāṇe dveṣayamāṇāni
Instrumentaldveṣayamāṇena dveṣayamāṇābhyām dveṣayamāṇaiḥ
Dativedveṣayamāṇāya dveṣayamāṇābhyām dveṣayamāṇebhyaḥ
Ablativedveṣayamāṇāt dveṣayamāṇābhyām dveṣayamāṇebhyaḥ
Genitivedveṣayamāṇasya dveṣayamāṇayoḥ dveṣayamāṇānām
Locativedveṣayamāṇe dveṣayamāṇayoḥ dveṣayamāṇeṣu

Compound dveṣayamāṇa -

Adverb -dveṣayamāṇam -dveṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria