Declension table of ?didvikṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedidvikṣyamāṇā didvikṣyamāṇe didvikṣyamāṇāḥ
Vocativedidvikṣyamāṇe didvikṣyamāṇe didvikṣyamāṇāḥ
Accusativedidvikṣyamāṇām didvikṣyamāṇe didvikṣyamāṇāḥ
Instrumentaldidvikṣyamāṇayā didvikṣyamāṇābhyām didvikṣyamāṇābhiḥ
Dativedidvikṣyamāṇāyai didvikṣyamāṇābhyām didvikṣyamāṇābhyaḥ
Ablativedidvikṣyamāṇāyāḥ didvikṣyamāṇābhyām didvikṣyamāṇābhyaḥ
Genitivedidvikṣyamāṇāyāḥ didvikṣyamāṇayoḥ didvikṣyamāṇānām
Locativedidvikṣyamāṇāyām didvikṣyamāṇayoḥ didvikṣyamāṇāsu

Adverb -didvikṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria