Declension table of ?dveṣitavatī

Deva

FeminineSingularDualPlural
Nominativedveṣitavatī dveṣitavatyau dveṣitavatyaḥ
Vocativedveṣitavati dveṣitavatyau dveṣitavatyaḥ
Accusativedveṣitavatīm dveṣitavatyau dveṣitavatīḥ
Instrumentaldveṣitavatyā dveṣitavatībhyām dveṣitavatībhiḥ
Dativedveṣitavatyai dveṣitavatībhyām dveṣitavatībhyaḥ
Ablativedveṣitavatyāḥ dveṣitavatībhyām dveṣitavatībhyaḥ
Genitivedveṣitavatyāḥ dveṣitavatyoḥ dveṣitavatīnām
Locativedveṣitavatyām dveṣitavatyoḥ dveṣitavatīṣu

Compound dveṣitavati - dveṣitavatī -

Adverb -dveṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria