Declension table of ?didvikṣita

Deva

NeuterSingularDualPlural
Nominativedidvikṣitam didvikṣite didvikṣitāni
Vocativedidvikṣita didvikṣite didvikṣitāni
Accusativedidvikṣitam didvikṣite didvikṣitāni
Instrumentaldidvikṣitena didvikṣitābhyām didvikṣitaiḥ
Dativedidvikṣitāya didvikṣitābhyām didvikṣitebhyaḥ
Ablativedidvikṣitāt didvikṣitābhyām didvikṣitebhyaḥ
Genitivedidvikṣitasya didvikṣitayoḥ didvikṣitānām
Locativedidvikṣite didvikṣitayoḥ didvikṣiteṣu

Compound didvikṣita -

Adverb -didvikṣitam -didvikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria