Declension table of ?dveṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedveṣayiṣyamāṇā dveṣayiṣyamāṇe dveṣayiṣyamāṇāḥ
Vocativedveṣayiṣyamāṇe dveṣayiṣyamāṇe dveṣayiṣyamāṇāḥ
Accusativedveṣayiṣyamāṇām dveṣayiṣyamāṇe dveṣayiṣyamāṇāḥ
Instrumentaldveṣayiṣyamāṇayā dveṣayiṣyamāṇābhyām dveṣayiṣyamāṇābhiḥ
Dativedveṣayiṣyamāṇāyai dveṣayiṣyamāṇābhyām dveṣayiṣyamāṇābhyaḥ
Ablativedveṣayiṣyamāṇāyāḥ dveṣayiṣyamāṇābhyām dveṣayiṣyamāṇābhyaḥ
Genitivedveṣayiṣyamāṇāyāḥ dveṣayiṣyamāṇayoḥ dveṣayiṣyamāṇānām
Locativedveṣayiṣyamāṇāyām dveṣayiṣyamāṇayoḥ dveṣayiṣyamāṇāsu

Adverb -dveṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria