Declension table of ?dveṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedveṣyamāṇam dveṣyamāṇe dveṣyamāṇāni
Vocativedveṣyamāṇa dveṣyamāṇe dveṣyamāṇāni
Accusativedveṣyamāṇam dveṣyamāṇe dveṣyamāṇāni
Instrumentaldveṣyamāṇena dveṣyamāṇābhyām dveṣyamāṇaiḥ
Dativedveṣyamāṇāya dveṣyamāṇābhyām dveṣyamāṇebhyaḥ
Ablativedveṣyamāṇāt dveṣyamāṇābhyām dveṣyamāṇebhyaḥ
Genitivedveṣyamāṇasya dveṣyamāṇayoḥ dveṣyamāṇānām
Locativedveṣyamāṇe dveṣyamāṇayoḥ dveṣyamāṇeṣu

Compound dveṣyamāṇa -

Adverb -dveṣyamāṇam -dveṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria