Declension table of ?didvikṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedidvikṣyamāṇam didvikṣyamāṇe didvikṣyamāṇāni
Vocativedidvikṣyamāṇa didvikṣyamāṇe didvikṣyamāṇāni
Accusativedidvikṣyamāṇam didvikṣyamāṇe didvikṣyamāṇāni
Instrumentaldidvikṣyamāṇena didvikṣyamāṇābhyām didvikṣyamāṇaiḥ
Dativedidvikṣyamāṇāya didvikṣyamāṇābhyām didvikṣyamāṇebhyaḥ
Ablativedidvikṣyamāṇāt didvikṣyamāṇābhyām didvikṣyamāṇebhyaḥ
Genitivedidvikṣyamāṇasya didvikṣyamāṇayoḥ didvikṣyamāṇānām
Locativedidvikṣyamāṇe didvikṣyamāṇayoḥ didvikṣyamāṇeṣu

Compound didvikṣyamāṇa -

Adverb -didvikṣyamāṇam -didvikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria