Declension table of ?didvikṣya

Deva

MasculineSingularDualPlural
Nominativedidvikṣyaḥ didvikṣyau didvikṣyāḥ
Vocativedidvikṣya didvikṣyau didvikṣyāḥ
Accusativedidvikṣyam didvikṣyau didvikṣyān
Instrumentaldidvikṣyeṇa didvikṣyābhyām didvikṣyaiḥ didvikṣyebhiḥ
Dativedidvikṣyāya didvikṣyābhyām didvikṣyebhyaḥ
Ablativedidvikṣyāt didvikṣyābhyām didvikṣyebhyaḥ
Genitivedidvikṣyasya didvikṣyayoḥ didvikṣyāṇām
Locativedidvikṣye didvikṣyayoḥ didvikṣyeṣu

Compound didvikṣya -

Adverb -didvikṣyam -didvikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria