Declension table of dveṣya

Deva

NeuterSingularDualPlural
Nominativedveṣyam dveṣye dveṣyāṇi
Vocativedveṣya dveṣye dveṣyāṇi
Accusativedveṣyam dveṣye dveṣyāṇi
Instrumentaldveṣyeṇa dveṣyābhyām dveṣyaiḥ
Dativedveṣyāya dveṣyābhyām dveṣyebhyaḥ
Ablativedveṣyāt dveṣyābhyām dveṣyebhyaḥ
Genitivedveṣyasya dveṣyayoḥ dveṣyāṇām
Locativedveṣye dveṣyayoḥ dveṣyeṣu

Compound dveṣya -

Adverb -dveṣyam -dveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria