Declension table of ?dveṣita

Deva

NeuterSingularDualPlural
Nominativedveṣitam dveṣite dveṣitāni
Vocativedveṣita dveṣite dveṣitāni
Accusativedveṣitam dveṣite dveṣitāni
Instrumentaldveṣitena dveṣitābhyām dveṣitaiḥ
Dativedveṣitāya dveṣitābhyām dveṣitebhyaḥ
Ablativedveṣitāt dveṣitābhyām dveṣitebhyaḥ
Genitivedveṣitasya dveṣitayoḥ dveṣitānām
Locativedveṣite dveṣitayoḥ dveṣiteṣu

Compound dveṣita -

Adverb -dveṣitam -dveṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria