Declension table of ?dviṣṭavatī

Deva

FeminineSingularDualPlural
Nominativedviṣṭavatī dviṣṭavatyau dviṣṭavatyaḥ
Vocativedviṣṭavati dviṣṭavatyau dviṣṭavatyaḥ
Accusativedviṣṭavatīm dviṣṭavatyau dviṣṭavatīḥ
Instrumentaldviṣṭavatyā dviṣṭavatībhyām dviṣṭavatībhiḥ
Dativedviṣṭavatyai dviṣṭavatībhyām dviṣṭavatībhyaḥ
Ablativedviṣṭavatyāḥ dviṣṭavatībhyām dviṣṭavatībhyaḥ
Genitivedviṣṭavatyāḥ dviṣṭavatyoḥ dviṣṭavatīnām
Locativedviṣṭavatyām dviṣṭavatyoḥ dviṣṭavatīṣu

Compound dviṣṭavati - dviṣṭavatī -

Adverb -dviṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria