Declension table of ?dveṣayitavya

Deva

MasculineSingularDualPlural
Nominativedveṣayitavyaḥ dveṣayitavyau dveṣayitavyāḥ
Vocativedveṣayitavya dveṣayitavyau dveṣayitavyāḥ
Accusativedveṣayitavyam dveṣayitavyau dveṣayitavyān
Instrumentaldveṣayitavyena dveṣayitavyābhyām dveṣayitavyaiḥ dveṣayitavyebhiḥ
Dativedveṣayitavyāya dveṣayitavyābhyām dveṣayitavyebhyaḥ
Ablativedveṣayitavyāt dveṣayitavyābhyām dveṣayitavyebhyaḥ
Genitivedveṣayitavyasya dveṣayitavyayoḥ dveṣayitavyānām
Locativedveṣayitavye dveṣayitavyayoḥ dveṣayitavyeṣu

Compound dveṣayitavya -

Adverb -dveṣayitavyam -dveṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria