Declension table of ?dvekṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedvekṣyamāṇaḥ dvekṣyamāṇau dvekṣyamāṇāḥ
Vocativedvekṣyamāṇa dvekṣyamāṇau dvekṣyamāṇāḥ
Accusativedvekṣyamāṇam dvekṣyamāṇau dvekṣyamāṇān
Instrumentaldvekṣyamāṇena dvekṣyamāṇābhyām dvekṣyamāṇaiḥ dvekṣyamāṇebhiḥ
Dativedvekṣyamāṇāya dvekṣyamāṇābhyām dvekṣyamāṇebhyaḥ
Ablativedvekṣyamāṇāt dvekṣyamāṇābhyām dvekṣyamāṇebhyaḥ
Genitivedvekṣyamāṇasya dvekṣyamāṇayoḥ dvekṣyamāṇānām
Locativedvekṣyamāṇe dvekṣyamāṇayoḥ dvekṣyamāṇeṣu

Compound dvekṣyamāṇa -

Adverb -dvekṣyamāṇam -dvekṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria