Declension table of ?dveṣayitavya

Deva

NeuterSingularDualPlural
Nominativedveṣayitavyam dveṣayitavye dveṣayitavyāni
Vocativedveṣayitavya dveṣayitavye dveṣayitavyāni
Accusativedveṣayitavyam dveṣayitavye dveṣayitavyāni
Instrumentaldveṣayitavyena dveṣayitavyābhyām dveṣayitavyaiḥ
Dativedveṣayitavyāya dveṣayitavyābhyām dveṣayitavyebhyaḥ
Ablativedveṣayitavyāt dveṣayitavyābhyām dveṣayitavyebhyaḥ
Genitivedveṣayitavyasya dveṣayitavyayoḥ dveṣayitavyānām
Locativedveṣayitavye dveṣayitavyayoḥ dveṣayitavyeṣu

Compound dveṣayitavya -

Adverb -dveṣayitavyam -dveṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria