Declension table of ?didviṣāṇa

Deva

NeuterSingularDualPlural
Nominativedidviṣāṇam didviṣāṇe didviṣāṇāni
Vocativedidviṣāṇa didviṣāṇe didviṣāṇāni
Accusativedidviṣāṇam didviṣāṇe didviṣāṇāni
Instrumentaldidviṣāṇena didviṣāṇābhyām didviṣāṇaiḥ
Dativedidviṣāṇāya didviṣāṇābhyām didviṣāṇebhyaḥ
Ablativedidviṣāṇāt didviṣāṇābhyām didviṣāṇebhyaḥ
Genitivedidviṣāṇasya didviṣāṇayoḥ didviṣāṇānām
Locativedidviṣāṇe didviṣāṇayoḥ didviṣāṇeṣu

Compound didviṣāṇa -

Adverb -didviṣāṇam -didviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria