Declension table of ?dveṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativedveṣayiṣyan dveṣayiṣyantau dveṣayiṣyantaḥ
Vocativedveṣayiṣyan dveṣayiṣyantau dveṣayiṣyantaḥ
Accusativedveṣayiṣyantam dveṣayiṣyantau dveṣayiṣyataḥ
Instrumentaldveṣayiṣyatā dveṣayiṣyadbhyām dveṣayiṣyadbhiḥ
Dativedveṣayiṣyate dveṣayiṣyadbhyām dveṣayiṣyadbhyaḥ
Ablativedveṣayiṣyataḥ dveṣayiṣyadbhyām dveṣayiṣyadbhyaḥ
Genitivedveṣayiṣyataḥ dveṣayiṣyatoḥ dveṣayiṣyatām
Locativedveṣayiṣyati dveṣayiṣyatoḥ dveṣayiṣyatsu

Compound dveṣayiṣyat -

Adverb -dveṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria