Declension table of ?dveṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedveṣyamāṇā dveṣyamāṇe dveṣyamāṇāḥ
Vocativedveṣyamāṇe dveṣyamāṇe dveṣyamāṇāḥ
Accusativedveṣyamāṇām dveṣyamāṇe dveṣyamāṇāḥ
Instrumentaldveṣyamāṇayā dveṣyamāṇābhyām dveṣyamāṇābhiḥ
Dativedveṣyamāṇāyai dveṣyamāṇābhyām dveṣyamāṇābhyaḥ
Ablativedveṣyamāṇāyāḥ dveṣyamāṇābhyām dveṣyamāṇābhyaḥ
Genitivedveṣyamāṇāyāḥ dveṣyamāṇayoḥ dveṣyamāṇānām
Locativedveṣyamāṇāyām dveṣyamāṇayoḥ dveṣyamāṇāsu

Adverb -dveṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria