Declension table of ?didviṣvas

Deva

NeuterSingularDualPlural
Nominativedidviṣvat didviṣuṣī didviṣvāṃsi
Vocativedidviṣvat didviṣuṣī didviṣvāṃsi
Accusativedidviṣvat didviṣuṣī didviṣvāṃsi
Instrumentaldidviṣuṣā didviṣvadbhyām didviṣvadbhiḥ
Dativedidviṣuṣe didviṣvadbhyām didviṣvadbhyaḥ
Ablativedidviṣuṣaḥ didviṣvadbhyām didviṣvadbhyaḥ
Genitivedidviṣuṣaḥ didviṣuṣoḥ didviṣuṣām
Locativedidviṣuṣi didviṣuṣoḥ didviṣvatsu

Compound didviṣvat -

Adverb -didviṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria