Declension table of ?dveṣita

Deva

MasculineSingularDualPlural
Nominativedveṣitaḥ dveṣitau dveṣitāḥ
Vocativedveṣita dveṣitau dveṣitāḥ
Accusativedveṣitam dveṣitau dveṣitān
Instrumentaldveṣitena dveṣitābhyām dveṣitaiḥ dveṣitebhiḥ
Dativedveṣitāya dveṣitābhyām dveṣitebhyaḥ
Ablativedveṣitāt dveṣitābhyām dveṣitebhyaḥ
Genitivedveṣitasya dveṣitayoḥ dveṣitānām
Locativedveṣite dveṣitayoḥ dveṣiteṣu

Compound dveṣita -

Adverb -dveṣitam -dveṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria