Declension table of ?dveṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativedveṣayiṣyat dveṣayiṣyantī dveṣayiṣyatī dveṣayiṣyanti
Vocativedveṣayiṣyat dveṣayiṣyantī dveṣayiṣyatī dveṣayiṣyanti
Accusativedveṣayiṣyat dveṣayiṣyantī dveṣayiṣyatī dveṣayiṣyanti
Instrumentaldveṣayiṣyatā dveṣayiṣyadbhyām dveṣayiṣyadbhiḥ
Dativedveṣayiṣyate dveṣayiṣyadbhyām dveṣayiṣyadbhyaḥ
Ablativedveṣayiṣyataḥ dveṣayiṣyadbhyām dveṣayiṣyadbhyaḥ
Genitivedveṣayiṣyataḥ dveṣayiṣyatoḥ dveṣayiṣyatām
Locativedveṣayiṣyati dveṣayiṣyatoḥ dveṣayiṣyatsu

Adverb -dveṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria