Declension table of ?didvikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedidvikṣyamāṇaḥ didvikṣyamāṇau didvikṣyamāṇāḥ
Vocativedidvikṣyamāṇa didvikṣyamāṇau didvikṣyamāṇāḥ
Accusativedidvikṣyamāṇam didvikṣyamāṇau didvikṣyamāṇān
Instrumentaldidvikṣyamāṇena didvikṣyamāṇābhyām didvikṣyamāṇaiḥ didvikṣyamāṇebhiḥ
Dativedidvikṣyamāṇāya didvikṣyamāṇābhyām didvikṣyamāṇebhyaḥ
Ablativedidvikṣyamāṇāt didvikṣyamāṇābhyām didvikṣyamāṇebhyaḥ
Genitivedidvikṣyamāṇasya didvikṣyamāṇayoḥ didvikṣyamāṇānām
Locativedidvikṣyamāṇe didvikṣyamāṇayoḥ didvikṣyamāṇeṣu

Compound didvikṣyamāṇa -

Adverb -didvikṣyamāṇam -didvikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria