Declension table of ?didvikṣitavatī

Deva

FeminineSingularDualPlural
Nominativedidvikṣitavatī didvikṣitavatyau didvikṣitavatyaḥ
Vocativedidvikṣitavati didvikṣitavatyau didvikṣitavatyaḥ
Accusativedidvikṣitavatīm didvikṣitavatyau didvikṣitavatīḥ
Instrumentaldidvikṣitavatyā didvikṣitavatībhyām didvikṣitavatībhiḥ
Dativedidvikṣitavatyai didvikṣitavatībhyām didvikṣitavatībhyaḥ
Ablativedidvikṣitavatyāḥ didvikṣitavatībhyām didvikṣitavatībhyaḥ
Genitivedidvikṣitavatyāḥ didvikṣitavatyoḥ didvikṣitavatīnām
Locativedidvikṣitavatyām didvikṣitavatyoḥ didvikṣitavatīṣu

Compound didvikṣitavati - didvikṣitavatī -

Adverb -didvikṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria