Declension table of ?dedviṣat

Deva

MasculineSingularDualPlural
Nominativededviṣan dedviṣantau dedviṣantaḥ
Vocativededviṣan dedviṣantau dedviṣantaḥ
Accusativededviṣantam dedviṣantau dedviṣataḥ
Instrumentaldedviṣatā dedviṣadbhyām dedviṣadbhiḥ
Dativededviṣate dedviṣadbhyām dedviṣadbhyaḥ
Ablativededviṣataḥ dedviṣadbhyām dedviṣadbhyaḥ
Genitivededviṣataḥ dedviṣatoḥ dedviṣatām
Locativededviṣati dedviṣatoḥ dedviṣatsu

Compound dedviṣat -

Adverb -dedviṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria