Declension table of ?dviṣatī

Deva

FeminineSingularDualPlural
Nominativedviṣatī dviṣatyau dviṣatyaḥ
Vocativedviṣati dviṣatyau dviṣatyaḥ
Accusativedviṣatīm dviṣatyau dviṣatīḥ
Instrumentaldviṣatyā dviṣatībhyām dviṣatībhiḥ
Dativedviṣatyai dviṣatībhyām dviṣatībhyaḥ
Ablativedviṣatyāḥ dviṣatībhyām dviṣatībhyaḥ
Genitivedviṣatyāḥ dviṣatyoḥ dviṣatīnām
Locativedviṣatyām dviṣatyoḥ dviṣatīṣu

Compound dviṣati - dviṣatī -

Adverb -dviṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria