Declension table of ?didvikṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedidvikṣamāṇā didvikṣamāṇe didvikṣamāṇāḥ
Vocativedidvikṣamāṇe didvikṣamāṇe didvikṣamāṇāḥ
Accusativedidvikṣamāṇām didvikṣamāṇe didvikṣamāṇāḥ
Instrumentaldidvikṣamāṇayā didvikṣamāṇābhyām didvikṣamāṇābhiḥ
Dativedidvikṣamāṇāyai didvikṣamāṇābhyām didvikṣamāṇābhyaḥ
Ablativedidvikṣamāṇāyāḥ didvikṣamāṇābhyām didvikṣamāṇābhyaḥ
Genitivedidvikṣamāṇāyāḥ didvikṣamāṇayoḥ didvikṣamāṇānām
Locativedidvikṣamāṇāyām didvikṣamāṇayoḥ didvikṣamāṇāsu

Adverb -didvikṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria