Declension table of ?didvikṣitavat

Deva

MasculineSingularDualPlural
Nominativedidvikṣitavān didvikṣitavantau didvikṣitavantaḥ
Vocativedidvikṣitavan didvikṣitavantau didvikṣitavantaḥ
Accusativedidvikṣitavantam didvikṣitavantau didvikṣitavataḥ
Instrumentaldidvikṣitavatā didvikṣitavadbhyām didvikṣitavadbhiḥ
Dativedidvikṣitavate didvikṣitavadbhyām didvikṣitavadbhyaḥ
Ablativedidvikṣitavataḥ didvikṣitavadbhyām didvikṣitavadbhyaḥ
Genitivedidvikṣitavataḥ didvikṣitavatoḥ didvikṣitavatām
Locativedidvikṣitavati didvikṣitavatoḥ didvikṣitavatsu

Compound didvikṣitavat -

Adverb -didvikṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria