Declension table of ?dviṣṭavat

Deva

MasculineSingularDualPlural
Nominativedviṣṭavān dviṣṭavantau dviṣṭavantaḥ
Vocativedviṣṭavan dviṣṭavantau dviṣṭavantaḥ
Accusativedviṣṭavantam dviṣṭavantau dviṣṭavataḥ
Instrumentaldviṣṭavatā dviṣṭavadbhyām dviṣṭavadbhiḥ
Dativedviṣṭavate dviṣṭavadbhyām dviṣṭavadbhyaḥ
Ablativedviṣṭavataḥ dviṣṭavadbhyām dviṣṭavadbhyaḥ
Genitivedviṣṭavataḥ dviṣṭavatoḥ dviṣṭavatām
Locativedviṣṭavati dviṣṭavatoḥ dviṣṭavatsu

Compound dviṣṭavat -

Adverb -dviṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria