तिङन्तावली द्विष्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्वेष्टि द्विष्टः द्विषन्ति
मध्यमद्वेक्षि द्विष्ठः द्विष्ठ
उत्तमद्वेष्मि द्विष्वः द्विष्मः


आत्मनेपदेएकद्विबहु
प्रथमद्विष्टे द्विषाते द्विषते
मध्यमद्विक्षे द्विषाथे द्विड्ढ्वे
उत्तमद्विषे द्विष्वहे द्विष्महे


कर्मणिएकद्विबहु
प्रथमद्विष्यते द्विष्येते द्विष्यन्ते
मध्यमद्विष्यसे द्विष्येथे द्विष्यध्वे
उत्तमद्विष्ये द्विष्यावहे द्विष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्वेट् अद्विष्टाम् अद्विषन्
मध्यमअद्वेट् अद्विष्टम् अद्विष्ट
उत्तमअद्वेषम् अद्विष्व अद्विष्म


आत्मनेपदेएकद्विबहु
प्रथमअद्विष्ट अद्विषाताम् अद्विषत
मध्यमअद्विष्ठाः अद्विषाथाम् अद्विड्ढ्वम्
उत्तमअद्विषि अद्विष्वहि अद्विष्महि


कर्मणिएकद्विबहु
प्रथमअद्विष्यत अद्विष्येताम् अद्विष्यन्त
मध्यमअद्विष्यथाः अद्विष्येथाम् अद्विष्यध्वम्
उत्तमअद्विष्ये अद्विष्यावहि अद्विष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्विष्यात् द्विष्याताम् द्विष्युः
मध्यमद्विष्याः द्विष्यातम् द्विष्यात
उत्तमद्विष्याम् द्विष्याव द्विष्याम


आत्मनेपदेएकद्विबहु
प्रथमद्विषीत द्विषीयाताम् द्विषीरन्
मध्यमद्विषीथाः द्विषीयाथाम् द्विषीध्वम्
उत्तमद्विषीय द्विषीवहि द्विषीमहि


कर्मणिएकद्विबहु
प्रथमद्विष्येत द्विष्येयाताम् द्विष्येरन्
मध्यमद्विष्येथाः द्विष्येयाथाम् द्विष्येध्वम्
उत्तमद्विष्येय द्विष्येवहि द्विष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्वेष्टु द्विष्टाम् द्विषन्तु
मध्यमद्विड्ढि द्विष्टम् द्विष्ट
उत्तमद्वेषाणि द्वेषाव द्वेषाम


आत्मनेपदेएकद्विबहु
प्रथमद्विष्टाम् द्विषाताम् द्विषताम्
मध्यमद्विक्ष्व द्विषाथाम् द्विड्ढ्वम्
उत्तमद्विषै द्विषावहै द्विषामहै


कर्मणिएकद्विबहु
प्रथमद्विष्यताम् द्विष्येताम् द्विष्यन्ताम्
मध्यमद्विष्यस्व द्विष्येथाम् द्विष्यध्वम्
उत्तमद्विष्यै द्विष्यावहै द्विष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्वेक्ष्यति द्वेक्ष्यतः द्वेक्ष्यन्ति
मध्यमद्वेक्ष्यसि द्वेक्ष्यथः द्वेक्ष्यथ
उत्तमद्वेक्ष्यामि द्वेक्ष्यावः द्वेक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्वेक्ष्यते द्वेक्ष्येते द्वेक्ष्यन्ते
मध्यमद्वेक्ष्यसे द्वेक्ष्येथे द्वेक्ष्यध्वे
उत्तमद्वेक्ष्ये द्वेक्ष्यावहे द्वेक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्वेष्टा द्वेष्टारौ द्वेष्टारः
मध्यमद्वेष्टासि द्वेष्टास्थः द्वेष्टास्थ
उत्तमद्वेष्टास्मि द्वेष्टास्वः द्वेष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिद्वेष दिद्विषतुः दिद्विषुः
मध्यमदिद्वेषिथ दिद्विषथुः दिद्विष
उत्तमदिद्वेष दिद्विषिव दिद्विषिम


आत्मनेपदेएकद्विबहु
प्रथमदिद्विषे दिद्विषाते दिद्विषिरे
मध्यमदिद्विषिषे दिद्विषाथे दिद्विषिध्वे
उत्तमदिद्विषे दिद्विषिवहे दिद्विषिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअद्विक्षत् अद्विक्षताम् अद्विक्षन्
मध्यमअद्विक्षः अद्विक्षतम् अद्विक्षत
उत्तमअद्विक्षम् अद्विक्षाव अद्विक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअद्विक्षत अद्विक्षाताम् अद्विक्षन्त
मध्यमअद्विक्षथाः अद्विक्षाथाम् अद्विक्षध्वम्
उत्तमअद्विक्षि अद्विक्षावहि अद्विक्षामहि


कर्मणिएकद्विबहु
प्रथमअद्वेषि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्विष्यात् द्विष्यास्ताम् द्विष्यासुः
मध्यमद्विष्याः द्विष्यास्तम् द्विष्यास्त
उत्तमद्विष्यासम् द्विष्यास्व द्विष्यास्म

कृदन्त

क्त
द्विष्ट m. n. द्विष्टा f.

क्तवतु
द्विष्टवत् m. n. द्विष्टवती f.

शतृ
द्विषत् m. n. द्विषती f.

शानच्
द्विषाण m. n. द्विषाणा f.

शानच् कर्मणि
द्विष्यमाण m. n. द्विष्यमाणा f.

लुडादेश पर
द्वेक्ष्यत् m. n. द्वेक्ष्यन्ती f.

लुडादेश आत्म
द्वेक्ष्यमाण m. n. द्वेक्ष्यमाणा f.

यत्
द्वेष्टव्य m. n. द्वेष्टव्या f.

यत्
द्वेष्य m. n. द्वेष्या f.

अनीयर्
द्वेषणीय m. n. द्वेषणीया f.

लिडादेश पर
दिद्विष्वस् m. n. दिद्विषुषी f.

लिडादेश आत्म
दिद्विषाण m. n. दिद्विषाणा f.

अव्यय

तुमुन्
द्वेष्टुम्

क्त्वा
द्विष्ट्वा

ल्यप्
॰द्विष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमद्वेषयति द्वेषयतः द्वेषयन्ति
मध्यमद्वेषयसि द्वेषयथः द्वेषयथ
उत्तमद्वेषयामि द्वेषयावः द्वेषयामः


आत्मनेपदेएकद्विबहु
प्रथमद्वेषयते द्वेषयेते द्वेषयन्ते
मध्यमद्वेषयसे द्वेषयेथे द्वेषयध्वे
उत्तमद्वेषये द्वेषयावहे द्वेषयामहे


कर्मणिएकद्विबहु
प्रथमद्वेष्यते द्वेष्येते द्वेष्यन्ते
मध्यमद्वेष्यसे द्वेष्येथे द्वेष्यध्वे
उत्तमद्वेष्ये द्वेष्यावहे द्वेष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्वेषयत् अद्वेषयताम् अद्वेषयन्
मध्यमअद्वेषयः अद्वेषयतम् अद्वेषयत
उत्तमअद्वेषयम् अद्वेषयाव अद्वेषयाम


आत्मनेपदेएकद्विबहु
प्रथमअद्वेषयत अद्वेषयेताम् अद्वेषयन्त
मध्यमअद्वेषयथाः अद्वेषयेथाम् अद्वेषयध्वम्
उत्तमअद्वेषये अद्वेषयावहि अद्वेषयामहि


कर्मणिएकद्विबहु
प्रथमअद्वेष्यत अद्वेष्येताम् अद्वेष्यन्त
मध्यमअद्वेष्यथाः अद्वेष्येथाम् अद्वेष्यध्वम्
उत्तमअद्वेष्ये अद्वेष्यावहि अद्वेष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्वेषयेत् द्वेषयेताम् द्वेषयेयुः
मध्यमद्वेषयेः द्वेषयेतम् द्वेषयेत
उत्तमद्वेषयेयम् द्वेषयेव द्वेषयेम


आत्मनेपदेएकद्विबहु
प्रथमद्वेषयेत द्वेषयेयाताम् द्वेषयेरन्
मध्यमद्वेषयेथाः द्वेषयेयाथाम् द्वेषयेध्वम्
उत्तमद्वेषयेय द्वेषयेवहि द्वेषयेमहि


कर्मणिएकद्विबहु
प्रथमद्वेष्येत द्वेष्येयाताम् द्वेष्येरन्
मध्यमद्वेष्येथाः द्वेष्येयाथाम् द्वेष्येध्वम्
उत्तमद्वेष्येय द्वेष्येवहि द्वेष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्वेषयतु द्वेषयताम् द्वेषयन्तु
मध्यमद्वेषय द्वेषयतम् द्वेषयत
उत्तमद्वेषयाणि द्वेषयाव द्वेषयाम


आत्मनेपदेएकद्विबहु
प्रथमद्वेषयताम् द्वेषयेताम् द्वेषयन्ताम्
मध्यमद्वेषयस्व द्वेषयेथाम् द्वेषयध्वम्
उत्तमद्वेषयै द्वेषयावहै द्वेषयामहै


कर्मणिएकद्विबहु
प्रथमद्वेष्यताम् द्वेष्येताम् द्वेष्यन्ताम्
मध्यमद्वेष्यस्व द्वेष्येथाम् द्वेष्यध्वम्
उत्तमद्वेष्यै द्वेष्यावहै द्वेष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्वेषयिष्यति द्वेषयिष्यतः द्वेषयिष्यन्ति
मध्यमद्वेषयिष्यसि द्वेषयिष्यथः द्वेषयिष्यथ
उत्तमद्वेषयिष्यामि द्वेषयिष्यावः द्वेषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्वेषयिष्यते द्वेषयिष्येते द्वेषयिष्यन्ते
मध्यमद्वेषयिष्यसे द्वेषयिष्येथे द्वेषयिष्यध्वे
उत्तमद्वेषयिष्ये द्वेषयिष्यावहे द्वेषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्वेषयिता द्वेषयितारौ द्वेषयितारः
मध्यमद्वेषयितासि द्वेषयितास्थः द्वेषयितास्थ
उत्तमद्वेषयितास्मि द्वेषयितास्वः द्वेषयितास्मः

कृदन्त

क्त
द्वेषित m. n. द्वेषिता f.

क्तवतु
द्वेषितवत् m. n. द्वेषितवती f.

शतृ
द्वेषयत् m. n. द्वेषयन्ती f.

शानच्
द्वेषयमाण m. n. द्वेषयमाणा f.

शानच् कर्मणि
द्वेष्यमाण m. n. द्वेष्यमाणा f.

लुडादेश पर
द्वेषयिष्यत् m. n. द्वेषयिष्यन्ती f.

लुडादेश आत्म
द्वेषयिष्यमाण m. n. द्वेषयिष्यमाणा f.

यत्
द्वेष्य m. n. द्वेष्या f.

अनीयर्
द्वेषणीय m. n. द्वेषणीया f.

तव्य
द्वेषयितव्य m. n. द्वेषयितव्या f.

अव्यय

तुमुन्
द्वेषयितुम्

क्त्वा
द्वेषयित्वा

ल्यप्
॰द्वेष्य

लिट्
द्वेषयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमदेद्वेष्टि देद्विषीति देद्विष्टः देद्विषति
मध्यमदेद्वेक्षि देद्विषीषि देद्विष्ठः देद्विष्ठ
उत्तमदेद्वेष्मि देद्विषीमि देद्विष्वः देद्विष्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदेद्वेट् अदेद्विषीत् अदेद्विष्टाम् अदेद्वेषुः
मध्यमअदेद्वेट् अदेद्विषीः अदेद्विष्टम् अदेद्विष्ट
उत्तमअदेद्वेषम् अदेद्विष्व अदेद्विष्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदेद्विष्यात् देद्विष्याताम् देद्विष्युः
मध्यमदेद्विष्याः देद्विष्यातम् देद्विष्यात
उत्तमदेद्विष्याम् देद्विष्याव देद्विष्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमदेद्वेष्टु देद्विषीतु देद्विष्टाम् देद्विषतु
मध्यमदेद्विड्ढि देद्विष्टम् देद्विष्ट
उत्तमदेद्वेषाणि देद्वेषाव देद्वेषाम

कृदन्त

शतृ
देद्विषत् m. n. देद्विषती f.

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमदिद्विक्षति दिद्विक्षतः दिद्विक्षन्ति
मध्यमदिद्विक्षसि दिद्विक्षथः दिद्विक्षथ
उत्तमदिद्विक्षामि दिद्विक्षावः दिद्विक्षामः


आत्मनेपदेएकद्विबहु
प्रथमदिद्विक्षते दिद्विक्षेते दिद्विक्षन्ते
मध्यमदिद्विक्षसे दिद्विक्षेथे दिद्विक्षध्वे
उत्तमदिद्विक्षे दिद्विक्षावहे दिद्विक्षामहे


कर्मणिएकद्विबहु
प्रथमदिद्विक्ष्यते दिद्विक्ष्येते दिद्विक्ष्यन्ते
मध्यमदिद्विक्ष्यसे दिद्विक्ष्येथे दिद्विक्ष्यध्वे
उत्तमदिद्विक्ष्ये दिद्विक्ष्यावहे दिद्विक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदिद्विक्षत् अदिद्विक्षताम् अदिद्विक्षन्
मध्यमअदिद्विक्षः अदिद्विक्षतम् अदिद्विक्षत
उत्तमअदिद्विक्षम् अदिद्विक्षाव अदिद्विक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअदिद्विक्षत अदिद्विक्षेताम् अदिद्विक्षन्त
मध्यमअदिद्विक्षथाः अदिद्विक्षेथाम् अदिद्विक्षध्वम्
उत्तमअदिद्विक्षे अदिद्विक्षावहि अदिद्विक्षामहि


कर्मणिएकद्विबहु
प्रथमअदिद्विक्ष्यत अदिद्विक्ष्येताम् अदिद्विक्ष्यन्त
मध्यमअदिद्विक्ष्यथाः अदिद्विक्ष्येथाम् अदिद्विक्ष्यध्वम्
उत्तमअदिद्विक्ष्ये अदिद्विक्ष्यावहि अदिद्विक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदिद्विक्षेत् दिद्विक्षेताम् दिद्विक्षेयुः
मध्यमदिद्विक्षेः दिद्विक्षेतम् दिद्विक्षेत
उत्तमदिद्विक्षेयम् दिद्विक्षेव दिद्विक्षेम


आत्मनेपदेएकद्विबहु
प्रथमदिद्विक्षेत दिद्विक्षेयाताम् दिद्विक्षेरन्
मध्यमदिद्विक्षेथाः दिद्विक्षेयाथाम् दिद्विक्षेध्वम्
उत्तमदिद्विक्षेय दिद्विक्षेवहि दिद्विक्षेमहि


कर्मणिएकद्विबहु
प्रथमदिद्विक्ष्येत दिद्विक्ष्येयाताम् दिद्विक्ष्येरन्
मध्यमदिद्विक्ष्येथाः दिद्विक्ष्येयाथाम् दिद्विक्ष्येध्वम्
उत्तमदिद्विक्ष्येय दिद्विक्ष्येवहि दिद्विक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदिद्विक्षतु दिद्विक्षताम् दिद्विक्षन्तु
मध्यमदिद्विक्ष दिद्विक्षतम् दिद्विक्षत
उत्तमदिद्विक्षाणि दिद्विक्षाव दिद्विक्षाम


आत्मनेपदेएकद्विबहु
प्रथमदिद्विक्षताम् दिद्विक्षेताम् दिद्विक्षन्ताम्
मध्यमदिद्विक्षस्व दिद्विक्षेथाम् दिद्विक्षध्वम्
उत्तमदिद्विक्षै दिद्विक्षावहै दिद्विक्षामहै


कर्मणिएकद्विबहु
प्रथमदिद्विक्ष्यताम् दिद्विक्ष्येताम् दिद्विक्ष्यन्ताम्
मध्यमदिद्विक्ष्यस्व दिद्विक्ष्येथाम् दिद्विक्ष्यध्वम्
उत्तमदिद्विक्ष्यै दिद्विक्ष्यावहै दिद्विक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदिद्विक्ष्यति दिद्विक्ष्यतः दिद्विक्ष्यन्ति
मध्यमदिद्विक्ष्यसि दिद्विक्ष्यथः दिद्विक्ष्यथ
उत्तमदिद्विक्ष्यामि दिद्विक्ष्यावः दिद्विक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदिद्विक्ष्यते दिद्विक्ष्येते दिद्विक्ष्यन्ते
मध्यमदिद्विक्ष्यसे दिद्विक्ष्येथे दिद्विक्ष्यध्वे
उत्तमदिद्विक्ष्ये दिद्विक्ष्यावहे दिद्विक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदिद्विक्षिता दिद्विक्षितारौ दिद्विक्षितारः
मध्यमदिद्विक्षितासि दिद्विक्षितास्थः दिद्विक्षितास्थ
उत्तमदिद्विक्षितास्मि दिद्विक्षितास्वः दिद्विक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदिद्विक्ष दिदिद्विक्षतुः दिदिद्विक्षुः
मध्यमदिदिद्विक्षिथ दिदिद्विक्षथुः दिदिद्विक्ष
उत्तमदिदिद्विक्ष दिदिद्विक्षिव दिदिद्विक्षिम


आत्मनेपदेएकद्विबहु
प्रथमदिदिद्विक्षे दिदिद्विक्षाते दिदिद्विक्षिरे
मध्यमदिदिद्विक्षिषे दिदिद्विक्षाथे दिदिद्विक्षिध्वे
उत्तमदिदिद्विक्षे दिदिद्विक्षिवहे दिदिद्विक्षिमहे

कृदन्त

क्त
दिद्विक्षित m. n. दिद्विक्षिता f.

क्तवतु
दिद्विक्षितवत् m. n. दिद्विक्षितवती f.

शतृ
दिद्विक्षत् m. n. दिद्विक्षन्ती f.

शानच्
दिद्विक्षमाण m. n. दिद्विक्षमाणा f.

शानच् कर्मणि
दिद्विक्ष्यमाण m. n. दिद्विक्ष्यमाणा f.

लुडादेश पर
दिद्विक्ष्यत् m. n. दिद्विक्ष्यन्ती f.

अनीयर्
दिद्विक्षणीय m. n. दिद्विक्षणीया f.

यत्
दिद्विक्ष्य m. n. दिद्विक्ष्या f.

तव्य
दिद्विक्षितव्य m. n. दिद्विक्षितव्या f.

लिडादेश पर
दिदिद्विक्ष्वस् m. n. दिदिद्विक्षुषी f.

लिडादेश आत्म
दिदिद्विक्षाण m. n. दिदिद्विक्षाणा f.

अव्यय

तुमुन्
दिद्विक्षितुम्

क्त्वा
दिद्विक्षित्वा

ल्यप्
॰दिद्विक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria