Declension table of ?didvikṣat

Deva

MasculineSingularDualPlural
Nominativedidvikṣan didvikṣantau didvikṣantaḥ
Vocativedidvikṣan didvikṣantau didvikṣantaḥ
Accusativedidvikṣantam didvikṣantau didvikṣataḥ
Instrumentaldidvikṣatā didvikṣadbhyām didvikṣadbhiḥ
Dativedidvikṣate didvikṣadbhyām didvikṣadbhyaḥ
Ablativedidvikṣataḥ didvikṣadbhyām didvikṣadbhyaḥ
Genitivedidvikṣataḥ didvikṣatoḥ didvikṣatām
Locativedidvikṣati didvikṣatoḥ didvikṣatsu

Compound didvikṣat -

Adverb -didvikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria