Declension table of ?didvikṣitā

Deva

FeminineSingularDualPlural
Nominativedidvikṣitā didvikṣite didvikṣitāḥ
Vocativedidvikṣite didvikṣite didvikṣitāḥ
Accusativedidvikṣitām didvikṣite didvikṣitāḥ
Instrumentaldidvikṣitayā didvikṣitābhyām didvikṣitābhiḥ
Dativedidvikṣitāyai didvikṣitābhyām didvikṣitābhyaḥ
Ablativedidvikṣitāyāḥ didvikṣitābhyām didvikṣitābhyaḥ
Genitivedidvikṣitāyāḥ didvikṣitayoḥ didvikṣitānām
Locativedidvikṣitāyām didvikṣitayoḥ didvikṣitāsu

Adverb -didvikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria