Declension table of dviṣṭa

Deva

NeuterSingularDualPlural
Nominativedviṣṭam dviṣṭe dviṣṭāni
Vocativedviṣṭa dviṣṭe dviṣṭāni
Accusativedviṣṭam dviṣṭe dviṣṭāni
Instrumentaldviṣṭena dviṣṭābhyām dviṣṭaiḥ
Dativedviṣṭāya dviṣṭābhyām dviṣṭebhyaḥ
Ablativedviṣṭāt dviṣṭābhyām dviṣṭebhyaḥ
Genitivedviṣṭasya dviṣṭayoḥ dviṣṭānām
Locativedviṣṭe dviṣṭayoḥ dviṣṭeṣu

Compound dviṣṭa -

Adverb -dviṣṭam -dviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria