Declension table of ?dveṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativedveṣayamāṇā dveṣayamāṇe dveṣayamāṇāḥ
Vocativedveṣayamāṇe dveṣayamāṇe dveṣayamāṇāḥ
Accusativedveṣayamāṇām dveṣayamāṇe dveṣayamāṇāḥ
Instrumentaldveṣayamāṇayā dveṣayamāṇābhyām dveṣayamāṇābhiḥ
Dativedveṣayamāṇāyai dveṣayamāṇābhyām dveṣayamāṇābhyaḥ
Ablativedveṣayamāṇāyāḥ dveṣayamāṇābhyām dveṣayamāṇābhyaḥ
Genitivedveṣayamāṇāyāḥ dveṣayamāṇayoḥ dveṣayamāṇānām
Locativedveṣayamāṇāyām dveṣayamāṇayoḥ dveṣayamāṇāsu

Adverb -dveṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria