Declension table of ?dveṣṭavyā

Deva

FeminineSingularDualPlural
Nominativedveṣṭavyā dveṣṭavye dveṣṭavyāḥ
Vocativedveṣṭavye dveṣṭavye dveṣṭavyāḥ
Accusativedveṣṭavyām dveṣṭavye dveṣṭavyāḥ
Instrumentaldveṣṭavyayā dveṣṭavyābhyām dveṣṭavyābhiḥ
Dativedveṣṭavyāyai dveṣṭavyābhyām dveṣṭavyābhyaḥ
Ablativedveṣṭavyāyāḥ dveṣṭavyābhyām dveṣṭavyābhyaḥ
Genitivedveṣṭavyāyāḥ dveṣṭavyayoḥ dveṣṭavyānām
Locativedveṣṭavyāyām dveṣṭavyayoḥ dveṣṭavyāsu

Adverb -dveṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria